Kali-Santarana Upanishad

Category:

Kali-Santarana Upanishad

.. कलिसन्तरन ..
.. kali-santarana ..

कलिसन्तरनोपनिषत्
kalisantaranopaniṣat

ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ॥

auṁ saha nāvavatu |
saha nau bhunaktu |
saha vīryaṁ karavāvahai |
tejasvi nāvadhītamastu mā vidviṣāvahai |
auṁ śāntiḥ śāntiḥ śāntiḥ ||

Om, May God Protect us Both (the Teacher and the Student),
May God Nourish us Both,
May we Work Together with Energy and Vigour,
May our Study be Enlightening and not give rise to Hostility,
Om, Peace, Peace, Peace.

हरिः ॐ
hariḥ oṁ .

द्वापरान्ते नारदो ब्रह्माणं जगाम कथं भगवन् गां
पर्यटन् कलिं सन्तरेयमिति .
स होवाच ब्रह्मा साधु पृष्टोऽस्मि सर्वश्रुतिरहस्यं गोप्यं
तच्छृणु येन कलिसंसारं तरिष्यसि .
भगवत आदिपुरुषस्य नारायनस्य नामोच्चारणमात्रेण
निर्धृतकलिर्भवतीति .. १..

dvāparānte nārado brahmāṇaṁ jagāma kathaṁ bhagavan gāṁ paryaṭan kaliṁ santareyamiti .
sa hovāca brahmā sādhu pṛṣṭo'smi sarva śruti rahasyaṁ gopyaṁ
tat śṛṇu yena kali saṁsāraṁ tariṣyasi .
bhagavat ādipuruṣasya nārāyaṇasya nāmoccāraṇa mātreṇa
nirdhūta kalir bhavatīti .. 1..

At the end of the Dvāpara [Yuga] Nārada went to Brahma and addressed him thus:

"O Lord, how shall I, roaming over the earth be able to overcome the effects of Kali [Yuga]?"

Brahma replied thus:

"You have asked well.

Listen to that which all the Vedas keep secret and hidden, through which one may cross the ocean of mundane existence (samsara) during Kali [Yuga].

It is through the mere recitation of the names of the Primeval Personality of Godhead - Lord NĀRĀYAṆA, that one transcends the evil effects of the Kali Yuga. 1

नारदः पुनः पप्रच्छ तन्नाम किमिति . स होवाच हिरण्यगर्भः .

nāradaḥ punaḥ papraccha tan nāma kim iti . sa hovāca hiraṇyagarbhaḥ .

Nārada asked again: "What are those names?"

Brahma (Hiranyagarbha) replied;

हरे राम हरे राम राम राम हरे हरे .
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ..

hare rāma hare rāma rāma rāma hare hare .
hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare ..

इति षोडशकं नाम्नां कलिकल्मषनाशनम् .
नातः परतरोपायः सर्ववेदेषु दृश्यते ..

iti ṣoḍaśakaṁ nāmnāṁ kali-kalmaṣa nāśanam .
nātaḥ paratara-upāyaḥ sarva vedeṣu dṛśyate ..

These sixteen names destroy the negative effects of Kali.
No better means (upāya) than this is to be had in all the Vedas.

षोडशकलावृतस्य जीवस्यावरणविनाशनम् .
ततः प्रकाशते परं ब्रह्म मेघापाये रविरश्मिमण्डलीवेति .. २..

ṣoḍaśakalāvṛtasya jīvasyāvaraṇavināśanam .
tataḥ prakāśate paraṁ brahma meghāpāye raviraśmimaṇḍalīveti .. 2..

These sixteen names destroy the 16 envelopments (kalā)
in which the jīva is enveloped (āvaraṇa).
Then like the Sun which shines forth once the clouds are dispersed,
Parabrahman alone radiates forth. "

पुनर्नारदः पप्रच्छ भगवन् कोऽस्य विधिरिति .
तं होवाच नास्य विधिरिति .
सर्वदा शुचिरशुचिर्वा पठन् ब्राह्मणः सलोकतां समीपतां
सरूपतां सायुज्यमेति .
यदास्य षोडशकस्य सार्धत्रिकोटीर्जपति तदा ब्रह्महत्यां तरति .
तरति वीरहत्याम् .
स्वर्णस्तेयात् पूतो भवति .
वृषलीगमनात् पूतो भवति .
पितृदेवमनुष्याणामपकारात् पूतो भवति .
सर्वधर्मपरित्यागपापात् सद्यः शुचितामाप्नुयात् .
सद्यो मुच्यते सद्यो मुच्यते इत्युपनिषत् .. ३..

punar nāradaḥ papraccha bhagavan ko'sya vidhir iti |
taṁ hovāca nāsya vidhir iti .|
sarvadā śucir aśucir vā paṭhan brāhmaṇaḥ salokatāṁ samīpatāṁ sarūpatāṁ sāyujyam eti |
yadāsya ṣoḍaśakasya sārdhatrikoṭīr japati tadā brahmahatyāṁ tarati |
tarati vīrahatyām|
svarṇasteyāt pūto bhavati | vṛṣalī-gamanāt pūto bhavati |
pitṛ-deva-manuṣyāṇāmapakārāt pūto bhavati |
sarva dharma parityāgī pāpāt sadyaḥ śucitām āpnuyāt |
sadyo mucyate sadyo mucyate ityupaniṣat .. 3..

Again Nārada asked: "O Lord what are the regulations (vidhi) to be observed?"

Brahma replied:

"There are no regulations. Whoever in a pure or impure state chants these names - always, attains the same world (sālokya), proximity to (sāmīpya), the same form as (sārūpya) or absorption into Brahman (sāyujya).

Whoever chants this mantra of sixteen names 35 million times
is absolved of the sin of murdering a Brahmin and that of murdering a hero.
He is absolved of the sin of the theft of gold.
He becomes purified from sexual misconduct.
He is liberated from threefold debt to ancestors, devas and humans.

Having abandoned all Dharmas he is absolved from all sins.

He becomes immediately liberated.

This is the Upanishad. 3.

ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ॥

auṁ saha nāvavatu |
saha nau bhunaktu |
saha vīryaṁ karavāvahai |
tejasvi nāvadhītamastu mā vidviṣāvahai |
auṁ śāntiḥ śāntiḥ śāntiḥ ||

Om, May God Protect us Both (the Teacher and the Student),
May God Nourish us Both,
May we Work Together with Energy and Vigour,
May our Study be Enlightening and not give rise to Hostility,
Om, Peace, Peace, Peace.