Śrīmad Bhāgavatam |Canto 9 Chapter 12

The Dynasty of Kuśa, the Son of Lord Rāmacandra

VERSE 9.12.1

śrī-śuka uvāca

kuśasya cātithis tasmān
niṣadhas tat-suto nabhaḥ
puṇḍarīko ’tha tat-putraḥ
kṣemadhanvābhavat tataḥ

SYNONYMS

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; kuśasya — of Kuśa, the son of Lord Rāmacandra; ca — also; atithiḥ — Atithi; tasmāt — from him; niṣadhaḥ — Niṣadha; tat-sutaḥ — his son; nabhaḥ — Nabha; puṇḍarīkaḥ — Puṇḍarīka; atha — thereafter; tat-putraḥ — his son; kṣemadhanvā — Kṣemadhanvā; abhavat — became; tataḥ — thereafter.

TRANSLATION

Śukadeva Gosvāmī said: The son of Rāmacandra was Kuśa, the son of Kuśa was Atithi, the son of Atithi was Niṣadha, and the son of Niṣadha was Nabha. The son of Nabha was Puṇḍarīka, and from Puṇḍarīka came a son named Kṣemadhanvā.

VERSE 9.12.2

devānīkas tato ’nīhaḥ
pāriyātro ’tha tat-sutaḥ
tato balasthalas tasmād
vajranābho ’rka-sambhavaḥ

SYNONYMS

devānīkaḥ — Devānīka; tataḥ — from Kṣemadhanvā; anīhaḥ — from Devānīka came the son named Anīha; pāriyātraḥ — Pāriyātra; atha — thereafter; tat-sutaḥ — the son of Anīha; tataḥ — from Pāriyātra; balasthalaḥ — Balasthala; tasmāt — from Balasthala; vajranābhaḥ — Vajranābha; arka-sambhavaḥ — derived from the sun-god.

TRANSLATION

The son of Kṣemadhanvā was Devānīka, Devānīka’s son was Anīha, Anīha’s son was Pāriyātra, and Pāriyātra’s son was Balasthala. The son of Balasthala was Vajranābha, who was said to have been born from the effulgence of the sun-god.

VERSE 9.12.3-4

sagaṇas tat-sutas tasmād
vidhṛtiś cābhavat sutaḥ
tato hiraṇyanābho ’bhūd
yogācāryas tu jaimineḥ

śiṣyaḥ kauśalya ādhyātmaṁ
yājñavalkyo ’dhyagād yataḥ
yogaṁ mahodayam ṛṣir
hṛdaya-granthi-bhedakam

SYNONYMS

sagaṇaḥ — Sagaṇa; tat — this (Vajranābha’s); sutaḥ — son; tasmāt — from him; vidhṛtiḥ — Vidhṛti; ca — also; abhavat — was born; sutaḥ — his son; tataḥ — from him; hiraṇyanābhaḥ — Hiraṇyanābha; abhūt — became; yoga-ācāryaḥ — the propounder of the philosophy of yoga; tu — but; jaimineḥ — because of accepting Jaimini as his spiritual master; śiṣyaḥ — disciple; kauśalyaḥ — Kauśalya; ādhyātmam — spiritual; yājñavalkyaḥ — Yājñavalkya; adhyagāt — studied; yataḥ — from him (Hiraṇyanābha); yogam — the mystic performances; mahā-udayam — highly elevated; ṛṣiḥ — Yājñavalkya Ṛṣi; hṛdaya-granthi-bhedakam — mystic yoga, which can loosen the knots of material attachment in the heart.

TRANSLATION

The son of Vajranābha was Sagaṇa, and his son was Vidhṛti. The son of Vidhṛti was Hiraṇyanābha, who became a disciple of Jaimini and became a great ācārya of mystic yoga. It is from Hiraṇyanābha that the great saint Yājñavalkya learned the highly elevated system of mystic yoga known as ādhyātma-yoga, which can loosen the knots of material attachment in the heart.

VERSE 9.12.5

puṣpo hiraṇyanābhasya
dhruvasandhis tato ’bhavat
sudarśano ’thāgnivarṇaḥ
śīghras tasya maruḥ sutaḥ

SYNONYMS

puṣpaḥ — Puṣpa; hiraṇyanābhasya — the son of Hiraṇyanābha; dhruvasandhiḥ — Dhruvasandhi; tataḥ — from him; abhavat — was born; sudarśanaḥ — from Dhruvasandhi, Sudarśana was born; atha — thereafter; agnivarṇaḥ — Agnivarṇa, the son of Sudarśana; śīghraḥ — Śīghra; tasya — his (Agnivarṇa’s); maruḥ — Maru; sutaḥ — son.

TRANSLATION

The son of Hiraṇyanābha was Puṣpa, and the son of Puṣpa was Dhruvasandhi. The son of Dhruvasandhi was Sudarśana, whose son was Agnivarṇa. The son of Agnivarṇa was named Śīghra, and his son was Maru.

VERSE 9.12.6

so ’sāv āste yoga-siddhaḥ
kalāpa-grāmam āsthitaḥ
kaler ante sūrya-vaṁśaṁ
naṣṭaṁ bhāvayitā punaḥ

SYNONYMS

saḥ — he; asau — the personality known as Maru; āste — still existing; yoga-siddhaḥ — perfection in the power of mystic yoga; kalāpa-grāmam — the place named Kalāpa-grāma; āsthitaḥ — he is still living there; kaleḥ — of this Kali-yuga; ante — at the end; sūrya-vaṁśam — the descendants of the sun-god; naṣṭam — after being lost; bhāvayitā — Maru will begin by begetting a son; punaḥ — again.

TRANSLATION

Having achieved perfection in the power of mystic yoga, Maru still lives in a place known as Kalāpa-grāma. At the end of Kali-yuga, he will revive the lost Sūrya dynasty by begetting a son.

VERSE 9.12.7

tasmāt prasuśrutas tasya
sandhis tasyāpy amarṣaṇaḥ
mahasvāṁs tat-sutas tasmād
viśvabāhur ajāyata

SYNONYMS

tasmāt — from Maru; prasuśrutaḥ — Prasuśruta, his son; tasya — of Prasuśruta; sandhiḥ — a son named Sandhi; tasya — his (Sandhi’s); api — also; amarṣaṇaḥ — a son named Amarṣaṇa; mahasvān — the son of Amarṣaṇa; tat — his; sutaḥ — son; tasmāt — from him (Mahasvān); viśvabāhuḥ — Viśvabāhu; ajāyata — took birth.

TRANSLATION

From Maru was born a son named Prasuśruta, from Prasuśruta came Sandhi, from Sandhi came Amarṣaṇa, and from Amarṣaṇa a son named Mahasvān. From Mahasvān, Viśvabāhu took his birth.

VERSE 9.12.8

tataḥ prasenajit tasmāt
takṣako bhavitā punaḥ
tato bṛhadbalo yas tu
pitrā te samare hataḥ

SYNONYMS

tataḥ — from Viśvabāhu; prasenajit — a son named Prasenajit was born; tasmāt — from him; takṣakaḥ — Takṣaka; bhavitā — would take birth; punaḥ — again; tataḥ — from him; bṛhadbalaḥ — a son named Bṛhadbala; yaḥ — he who; tu — but; pitrā — by father; te — your; samare — in the fight; hataḥ — killed.

TRANSLATION

From Viśvabāhu came a son named Prasenajit, from Prasenajit came Takṣaka, and from Takṣaka came Bṛhadbala, who was killed in a fight by your father.

VERSE 9.12.9

ete hīkṣvāku-bhūpālā
atītāḥ śṛṇv anāgatān
bṛhadbalasya bhavitā
putro nāmnā bṛhadraṇaḥ

SYNONYMS

ete — all of them; hi — indeed; ikṣvāku-bhūpālāḥ — kings in the dynasty of Ikṣvāku; atītāḥ — all of them are dead and gone; śṛṇu — just hear; anāgatān — those who will come in the future; bṛhadbalasya — of Bṛhadbala; bhavitā — there will be; putraḥ — a son; nāmnā — by the name; bṛhadraṇaḥ — Bṛhadraṇa.

TRANSLATION

All these kings in the dynasty of Ikṣvāku have passed away. Now please listen as I describe the kings who will be born in the future. From Bṛhadbala will come Bṛhadraṇa.

VERSE 9.12.10

ūrukriyaḥ sutas tasya
vatsavṛddho bhaviṣyati
prativyomas tato bhānur
divāko vāhinī-patiḥ

SYNONYMS

ūrukriyaḥ — Ūrukriya; sutaḥ — son; tasya — of Ūrukriya; vatsavṛddhaḥ — Vatsavṛddha; bhaviṣyati — will take birth; prativyomaḥ — Prativyoma; tataḥ — from Vatsavṛddha; bhānuḥ — (from Prativyoma) a son named Bhānu; divākaḥ — from Bhānu a son named Divāka; vāhinī-patiḥ — a great commander of soldiers.

TRANSLATION

The son of Bṛhadraṇa will be Ūrukriya, who will have a son named Vatsavṛddha. Vatsavṛddha will have a son named Prativyoma, and Prativyoma will have a son named Bhānu, from whom Divāka, a great commander of soldiers, will take birth.

VERSE 9.12.11

sahadevas tato vīro
bṛhadaśvo ’tha bhānumān
pratīkāśvo bhānumataḥ
supratīko ’tha tat-sutaḥ

SYNONYMS

sahadevaḥ — Sahadeva; tataḥ — from Divāka; vīraḥ — a great hero; bṛhadaśvaḥ — Bṛhadaśva; atha — from him; bhānumān — Bhānumān; pratīkāśvaḥ — Pratīkāśva; bhānumataḥ — from Bhānumān; supratīkaḥ — Supratīka; atha — thereafter; tat-sutaḥ — the son of Pratīkāśva.

TRANSLATION

Thereafter, from Divāka will come a son named Sahadeva, and from Sahadeva a great hero named Bṛhadaśva. From Bṛhadaśva will come Bhānumān, and from Bhānumān will come Pratīkāśva. The son of Pratīkāśva will be Supratīka.

VERSE 9.12.12

bhavitā marudevo ’tha
sunakṣatro ’tha puṣkaraḥ
tasyāntarikṣas tat-putraḥ
sutapās tad amitrajit

SYNONYMS

bhavitā — will be born; marudevaḥ — Marudeva; atha — thereafter; sunakṣatraḥ — Sunakṣatra; atha — thereafter; puṣkaraḥ — Puṣkara, a son of Sunakṣatra; tasya — of Puṣkara; antarikṣaḥ — Antarikṣa; tat-putraḥ — his son; sutapāḥ — Sutapā; tat — from him; amitrajit — a son named Amitrajit.

TRANSLATION

Thereafter, from Supratīka will come Marudeva; from Marudeva, Sunakṣatra; from Sunakṣatra, Puṣkara; and from Puṣkara, Antarikṣa. The son of Antarikṣa will be Sutapā, and his son will be Amitrajit.

VERSE 9.12.13

bṛhadrājas tu tasyāpi
barhis tasmāt kṛtañjayaḥ
raṇañjayas tasya sutaḥ
sañjayo bhavitā tataḥ

SYNONYMS

bṛhadrājaḥ — Bṛhadrāja; tu — but; tasya api — of Amitrajit; barhiḥ — Barhi; tasmāt — from Barhi; kṛtañjayaḥ — Kṛtañjaya; raṇañjayaḥ — Raṇañjaya; tasya — of Kṛtañjaya; sutaḥ — son; sañjayaḥ — Sañjaya; bhavitā — will take birth; tataḥ — from Raṇañjaya.

TRANSLATION

From Amitrajit will come a son named Bṛhadrāja, from Bṛhadrāja will come Barhi, and from Barhi will come Kṛtañjaya. The son of Kṛtañjaya will be known as Raṇañjaya, and from him will come a son named Sañjaya.

VERSE 9.12.14

tasmāc chākyo ’tha śuddhodo
lāṅgalas tat-sutaḥ smṛtaḥ
tataḥ prasenajit tasmāt
kṣudrako bhavitā tataḥ

SYNONYMS

tasmāt — from Sañjaya; śākyaḥ — Śākya; atha — thereafter; śuddhodaḥ — Śuddhoda; lāṅgalaḥ — Lāṅgala; tat-sutaḥ — the son of Śuddhoda; smṛtaḥ — is well known; tataḥ — from him; prasenajit — Prasenajit; tasmāt — from Prasenajit; kṣudrakaḥ — Kṣudraka; bhavitā — will take birth; tataḥ — thereafter.

TRANSLATION

From Sañjaya will come Śākya, from Śākya will come Śuddhoda, and from Śuddhoda will come Lāṅgala. From Lāṅgala will come Prasenajit, and from Prasenajit, Kṣudraka.

VERSE 9.12.15

raṇako bhavitā tasmāt
surathas tanayas tataḥ
sumitro nāma niṣṭhānta
ete bārhadbalānvayāḥ

SYNONYMS

raṇakaḥ — Raṇaka; bhavitā — will take birth; tasmāt — from Kṣudraka; surathaḥ — Suratha; tanayaḥ — the son; tataḥ — thereafter; sumitraḥ — Sumitra, the son of Suratha; nāma — by the name; niṣṭhā-antaḥ — the end of the dynasty; ete — all the above-mentioned kings; bārhadbala-anvayāḥ — in the dynasty of King Bṛhadbala.

TRANSLATION

From Kṣudraka will come Raṇaka, from Raṇaka will come Suratha, and from Suratha will come Sumitra, ending the dynasty. This is a description of the dynasty of Bṛhadbala.

VERSE 9.12.16

ikṣvākūṇām ayaṁ vaṁśaḥ
sumitrānto bhaviṣyati
yatas taṁ prāpya rājānaṁ
saṁsthāṁ prāpsyati vai kalau

SYNONYMS

ikṣvākūṇām — of the dynasty of King Ikṣvāku; ayam — this (what has been described); vaṁśaḥ — descendants; sumitra-antaḥ — Sumitra being the last king of this dynasty; bhaviṣyati — will appear in the future, while the Kali-yuga still continues; yataḥ — because; tam — him, Mahārāja Sumitra; prāpya — getting; rājānam — as a king in that dynasty; saṁsthām — culmination; prāpsyati — gets; vai — indeed; kalau — at the end of Kali-yuga.

TRANSLATION

The last king in the dynasty of Ikṣvāku will be Sumitra; after Sumitra there will be no more sons in the dynasty of the sun-god, and thus the dynasty will end.